Original

शूद्रोऽहमभवं पूर्वं तापसो भृशसंयुतः ।ऋषिरुग्रतपास्त्वं च तदाभूर्द्विजसत्तम ॥ ४९ ॥

Segmented

शूद्रो ऽहम् अभवम् पूर्वम् तापसो भृश-संयुतः ऋषिः उग्र-तपाः त्वम् च तदा अभूः द्विजसत्तम

Analysis

Word Lemma Parse
शूद्रो शूद्र pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
अभवम् भू pos=v,p=1,n=s,l=lan
पूर्वम् पूर्वम् pos=i
तापसो तापस pos=n,g=m,c=1,n=s
भृश भृश pos=a,comp=y
संयुतः संयुत pos=a,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
उग्र उग्र pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
तदा तदा pos=i
अभूः भू pos=v,p=2,n=s,l=lun
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s