Original

राजोवाच ।एवमुक्ते त्वया विप्र यदवाच्यं भवेदपि ।अवश्यमेव वक्तव्यं शृणुष्वैकमना द्विज ॥ ४७ ॥

Segmented

राजा उवाच एवम् उक्ते त्वया विप्र यद् अवाच्यम् भवेद् अपि अवश्यम् एव वक्तव्यम् शृणुष्व एकमनाः द्विज

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ते वच् pos=va,g=n,c=7,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=1,n=s
अवाच्यम् अवाच्य pos=a,g=n,c=1,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
अपि अपि pos=i
अवश्यम् अवश्यम् pos=i
एव एव pos=i
वक्तव्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
शृणुष्व श्रु pos=v,p=2,n=s,l=lot
एकमनाः एकमनस् pos=a,g=m,c=1,n=s
द्विज द्विज pos=n,g=m,c=8,n=s