Original

भाव्यं हि कारणेनात्र न ते हास्यमकारणम् ।कौतूहलं मे सुभृशं तत्त्वेन कथयस्व मे ॥ ४६ ॥

Segmented

भाव्यम् हि कारणेन अत्र न ते हास्यम् अकारणम् कौतूहलम् मे सु भृशम् तत्त्वेन कथयस्व मे

Analysis

Word Lemma Parse
भाव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
कारणेन कारण pos=n,g=n,c=3,n=s
अत्र अत्र pos=i
pos=i
ते त्वद् pos=n,g=,c=6,n=s
हास्यम् हास्य pos=n,g=n,c=1,n=s
अकारणम् अकारण pos=a,g=n,c=1,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
सु सु pos=i
भृशम् भृश pos=a,g=n,c=1,n=s
तत्त्वेन तत्त्व pos=n,g=n,c=3,n=s
कथयस्व कथय् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s