Original

सव्रीडं वै भवति हि मनो मे हसता त्वया ।कामया शापितो राजन्नान्यथा वक्तुमर्हसि ॥ ४५ ॥

Segmented

स व्रीडम् वै भवति हि मनो मे हसता त्वया कामया शापितो राजन् न अन्यथा वक्तुम् अर्हसि

Analysis

Word Lemma Parse
pos=i
व्रीडम् व्रीडा pos=n,g=n,c=1,n=s
वै वै pos=i
भवति भू pos=v,p=3,n=s,l=lat
हि हि pos=i
मनो मनस् pos=n,g=n,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
हसता हस् pos=va,g=m,c=3,n=s,f=part
त्वया त्वद् pos=n,g=,c=3,n=s
कामया कामया pos=i
शापितो शापय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
अन्यथा अन्यथा pos=i
वक्तुम् वच् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat