Original

भीष्म उवाच ।बाढमित्येव तं राजा प्रत्युवाच युधिष्ठिर ।यदि ज्ञास्यामि वक्ष्यामि अजानन्न तु संवदे ॥ ४३ ॥

Segmented

भीष्म उवाच बाढम् इति एव तम् राजा प्रत्युवाच युधिष्ठिर यदि ज्ञास्यामि वक्ष्यामि अ जानन् न तु संवदे

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बाढम् बाढम् pos=i
इति इति pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=8,n=s
यदि यदि pos=i
ज्ञास्यामि ज्ञा pos=v,p=1,n=s,l=lrt
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
pos=i
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
तु तु pos=i
संवदे संवद् pos=v,p=1,n=s,l=lat