Original

राजोवाच ।वराणां ते शतं दद्यां किमुतैकं द्विजोत्तम ।स्नेहाच्च बहुमानाच्च नास्त्यदेयं हि मे तव ॥ ४१ ॥

Segmented

राजा उवाच वराणाम् ते शतम् दद्याम् किम् उत एकम् द्विजोत्तम स्नेहात् च बहु-मानात् च न अस्ति अदेयम् हि मे तव

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वराणाम् वर pos=n,g=m,c=6,n=p
ते त्वद् pos=n,g=,c=4,n=s
शतम् शत pos=n,g=n,c=2,n=s
दद्याम् दा pos=v,p=1,n=s,l=vidhilin
किम् किम् pos=i
उत उत pos=i
एकम् एक pos=n,g=m,c=2,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
स्नेहात् स्नेह pos=n,g=m,c=5,n=s
pos=i
बहु बहु pos=a,comp=y
मानात् मान pos=n,g=m,c=5,n=s
pos=i
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
अदेयम् अदेय pos=a,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
तव त्वद् pos=n,g=,c=6,n=s