Original

ततोऽब्रवीन्नरेन्द्रं स पुरोधा भरतर्षभ ।वरमिच्छाम्यहं त्वेकं त्वया दत्तं महाद्युते ॥ ४० ॥

Segmented

ततो अब्रवीत् नरेन्द्रम् स पुरोधा भरत-ऋषभ वरम् इच्छामि अहम् तु एकम् त्वया दत्तम् महा-द्युति

Analysis

Word Lemma Parse
ततो ततस् pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
नरेन्द्रम् नरेन्द्र pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
पुरोधा पुरोधस् pos=n,g=m,c=1,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
वरम् वर pos=n,g=m,c=2,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
तु तु pos=i
एकम् एक pos=n,g=m,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
दत्तम् दा pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s