Original

लक्षयित्वा पुरोधास्तु बहुशस्तं नराधिपम् ।उत्स्मयन्तं च सततं दृष्ट्वासौ मन्युमानभूत् ॥ ३८ ॥

Segmented

लक्षयित्वा पुरोधाः तु बहुशस् तम् नराधिपम् उत्स्मयन्तम् च सततम् दृष्ट्वा असौ मन्युमान् अभूत्

Analysis

Word Lemma Parse
लक्षयित्वा लक्षय् pos=vi
पुरोधाः पुरोधस् pos=n,g=m,c=1,n=s
तु तु pos=i
बहुशस् बहुशस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
उत्स्मयन्तम् उत्स्मि pos=va,g=m,c=2,n=s,f=part
pos=i
सततम् सततम् pos=i
दृष्ट्वा दृश् pos=vi
असौ अदस् pos=n,g=m,c=1,n=s
मन्युमान् मन्युमत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun