Original

पुण्याहवाचने नित्यं धर्मकार्येषु चासकृत् ।उत्स्मयन्प्राहसच्चापि दृष्ट्वा राजा पुरोहितम् ।एवं स बहुशो राजन्पुरोधसमुपाहसत् ॥ ३७ ॥

Segmented

पुण्य-अह-वाचने नित्यम् धर्म-कार्येषु च असकृत् उत्स्मयन् प्राहसत् च अपि दृष्ट्वा राजा पुरोहितम् एवम् स बहुशो राजन् पुरोधसम् उपाहसत्

Analysis

Word Lemma Parse
पुण्य पुण्य pos=a,comp=y
अह अह pos=n,comp=y
वाचने वाचन pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
धर्म धर्म pos=n,comp=y
कार्येषु कार्य pos=n,g=n,c=7,n=p
pos=i
असकृत् असकृत् pos=i
उत्स्मयन् उत्स्मि pos=va,g=m,c=1,n=s,f=part
प्राहसत् प्रहस् pos=v,p=3,n=s,l=lan
pos=i
अपि अपि pos=i
दृष्ट्वा दृश् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
बहुशो बहुशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
पुरोधसम् पुरोधस् pos=n,g=m,c=2,n=s
उपाहसत् उपहस् pos=v,p=3,n=s,l=lan