Original

पितर्युपरते चापि कृतशौचः स भारत ।अभिषिक्तः प्रकृतिभी राजपुत्रः स पार्थिवः ।अभिषिक्तेन स ऋषिरभिषिक्तः पुरोहितः ॥ ३५ ॥

Segmented

पितरि उपरते च अपि कृत-शौचः स भारत अभिषिक्तः प्रकृतिभी राज-पुत्रः स पार्थिवः अभिषिक्तेन स ऋषिः अभिषिक्तः पुरोहितः

Analysis

Word Lemma Parse
पितरि पितृ pos=n,g=m,c=7,n=s
उपरते उपरम् pos=va,g=m,c=7,n=s,f=part
pos=i
अपि अपि pos=i
कृत कृ pos=va,comp=y,f=part
शौचः शौच pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भारत भारत pos=n,g=m,c=8,n=s
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
प्रकृतिभी प्रकृति pos=n,g=f,c=3,n=p
राज राजन् pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s
अभिषिक्तेन अभिषिच् pos=va,g=m,c=3,n=s,f=part
तद् pos=n,g=m,c=1,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अभिषिक्तः अभिषिच् pos=va,g=m,c=1,n=s,f=part
पुरोहितः पुरोहित pos=n,g=m,c=1,n=s