Original

अथ दीर्घस्य कालस्य स तप्यञ्शूद्रतापसः ।वने पञ्चत्वमगमत्सुकृतेन च तेन वै ।अजायत महाराजराजवंशे महाद्युतिः ॥ ३१ ॥

Segmented

अथ दीर्घस्य कालस्य स तप्यञ् शूद्र-तापसः वने पञ्चत्वम् अगमत् सुकृतेन च तेन वै अजायत महा-राज-राज-वंशे महा-द्युतिः

Analysis

Word Lemma Parse
अथ अथ pos=i
दीर्घस्य दीर्घ pos=a,g=m,c=6,n=s
कालस्य काल pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
तप्यञ् तप् pos=va,g=m,c=1,n=s,f=part
शूद्र शूद्र pos=n,comp=y
तापसः तापस pos=n,g=m,c=1,n=s
वने वन pos=n,g=n,c=7,n=s
पञ्चत्वम् पञ्चत्व pos=n,g=n,c=2,n=s
अगमत् गम् pos=v,p=3,n=s,l=lun
सुकृतेन सुकृत pos=n,g=n,c=3,n=s
pos=i
तेन तद् pos=n,g=n,c=3,n=s
वै वै pos=i
अजायत जन् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राजन् pos=n,comp=y
राज राजन् pos=n,comp=y
वंशे वंश pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s