Original

यथोपदिष्टं मेधावी दर्भादींस्तान्यथातथम् ।हव्यकव्यविधिं कृत्स्नमुक्तं तेन तपस्विना ॥ २९ ॥

Segmented

यथा उपदिष्टम् मेधावी दर्भ-आदीन् तान् यथातथम् हव्य-कव्य-विधिम् कृत्स्नम् उक्तम् तेन तपस्विना

Analysis

Word Lemma Parse
यथा यथा pos=i
उपदिष्टम् उपदिश् pos=va,g=n,c=2,n=s,f=part
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
दर्भ दर्भ pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
यथातथम् यथातथ pos=a,g=n,c=2,n=s
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
विधिम् विधि pos=n,g=m,c=2,n=s
कृत्स्नम् कृत्स्न pos=a,g=m,c=2,n=s
उक्तम् वच् pos=va,g=m,c=2,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
तपस्विना तपस्विन् pos=n,g=m,c=3,n=s