Original

कुरुष्वैतां पूर्वशीर्षां भव चोदङ्मुखः शुचिः ।स च तत्कृतवाञ्शूद्रः सर्वं यदृषिरब्रवीत् ॥ २८ ॥

Segmented

कुरुष्व एताम् पूर्व-शीर्षीम् भव च उदक्-मुखः शुचिः स च तत् कृतवाञ् शूद्रः सर्वम् यद् ऋषिः अब्रवीत्

Analysis

Word Lemma Parse
कुरुष्व कृ pos=v,p=2,n=s,l=lot
एताम् एतद् pos=n,g=f,c=2,n=s
पूर्व पूर्व pos=n,comp=y
शीर्षीम् शीर्ष pos=n,g=f,c=2,n=s
भव भू pos=v,p=2,n=s,l=lot
pos=i
उदक् उदञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=2,n=s
कृतवाञ् कृ pos=va,g=m,c=1,n=s,f=part
शूद्रः शूद्र pos=n,g=m,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
यद् यद् pos=n,g=n,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan