Original

अथ दक्षिणमावृत्य बृसीं परमशीर्षिकाम् ।कृतामन्यायतो दृष्ट्वा ततस्तमृषिरब्रवीत् ॥ २७ ॥

Segmented

अथ दक्षिणम् आवृत्य बृसीम् परम-शीर्षिकाम् कृताम् अन्यायतो दृष्ट्वा ततस् तम् ऋषिः अब्रवीत्

Analysis

Word Lemma Parse
अथ अथ pos=i
दक्षिणम् दक्षिण pos=a,g=m,c=2,n=s
आवृत्य आवृत् pos=vi
बृसीम् बृसी pos=n,g=f,c=2,n=s
परम परम pos=a,comp=y
शीर्षिकाम् शीर्षिक pos=n,g=f,c=2,n=s
कृताम् कृ pos=va,g=f,c=2,n=s,f=part
अन्यायतो अन्याय pos=n,g=m,c=5,n=s
दृष्ट्वा दृश् pos=vi
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan