Original

अथ दर्भांश्च वन्याश्च ओषधीर्भरतर्षभ ।पवित्रमासनं चैव बृसीं च समुपानयत् ॥ २६ ॥

Segmented

अथ दर्भान् च वन्याः च ओषधीः भरत-ऋषभ पवित्रम् आसनम् च एव बृसीम् च समुपानयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
दर्भान् दर्भ pos=n,g=m,c=2,n=p
pos=i
वन्याः वन्य pos=a,g=f,c=2,n=p
pos=i
ओषधीः ओषधि pos=n,g=f,c=2,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
पवित्रम् पवित्र pos=n,g=n,c=2,n=s
आसनम् आसन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
बृसीम् बृसी pos=n,g=f,c=2,n=s
pos=i
समुपानयत् समुपानी pos=v,p=3,n=s,l=lan