Original

बाढमित्येव तं विप्र उवाच भरतर्षभ ।शुचिर्भूत्वा स शूद्रस्तु तस्यर्षेः पाद्यमानयत् ॥ २५ ॥

Segmented

बाढम् इति एव तम् विप्र उवाच भरत-ऋषभ शुचिः भूत्वा स शूद्रः तु तस्य ऋषेः पाद्यम् आनयत्

Analysis

Word Lemma Parse
बाढम् बाढम् pos=i
इति इति pos=i
एव एव pos=i
तम् तद् pos=n,g=m,c=2,n=s
विप्र विप्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
भूत्वा भू pos=vi
तद् pos=n,g=m,c=1,n=s
शूद्रः शूद्र pos=n,g=m,c=1,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ऋषेः ऋषि pos=n,g=m,c=6,n=s
पाद्यम् पाद्य pos=n,g=n,c=2,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan