Original

एवं स बहुशस्तस्य शूद्रस्य भरतर्षभ ।सोऽगच्छदाश्रममृषिः शूद्रं द्रष्टुं नरर्षभ ॥ २३ ॥

Segmented

एवम् स बहुशस् तस्य शूद्रस्य भरत-ऋषभ सो ऽगच्छद् आश्रमम् ऋषिः शूद्रम् द्रष्टुम् नर-ऋषभ

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
बहुशस् बहुशस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
शूद्रस्य शूद्र pos=n,g=m,c=6,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽगच्छद् गम् pos=v,p=3,n=s,l=lan
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
शूद्रम् शूद्र pos=n,g=m,c=2,n=s
द्रष्टुम् दृश् pos=vi
नर नर pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s