Original

अनुकूलाः कथाः कृत्वा यथावत्पर्यपृच्छत ।ऋषिः परमतेजस्वी धर्मात्मा संयतेन्द्रियः ॥ २२ ॥

Segmented

अनुकूलाः कथाः कृत्वा यथावत् पर्यपृच्छत ऋषिः परम-तेजस्वी धर्म-आत्मा संयत-इन्द्रियः

Analysis

Word Lemma Parse
अनुकूलाः अनुकूल pos=a,g=f,c=2,n=p
कथाः कथा pos=n,g=f,c=2,n=p
कृत्वा कृ pos=vi
यथावत् यथावत् pos=i
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
ऋषिः ऋषि pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
संयत संयम् pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s