Original

अथास्य मुनिरागच्छत्संगत्या वै तमाश्रमम् ।संपूज्य स्वागतेनर्षिं विधिवत्पर्यतोषयत् ॥ २१ ॥

Segmented

अथ अस्य मुनिः आगच्छत् संगत्या वै तम् आश्रमम् सम्पूज्य स्वागतेन ऋषिम् विधिवत् पर्यतोषयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
आगच्छत् आगम् pos=v,p=3,n=s,l=lan
संगत्या संगति pos=n,g=f,c=3,n=s
वै वै pos=i
तम् तद् pos=n,g=m,c=2,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
सम्पूज्य सम्पूजय् pos=vi
स्वागतेन स्वागत pos=n,g=n,c=3,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
विधिवत् विधिवत् pos=i
पर्यतोषयत् परितोषय् pos=v,p=3,n=s,l=lan