Original

अतिथीन्पूजयामास यथावत्समुपागतान् ।एवं हि सुमहान्कालो व्यत्यक्रामत्स तस्य वै ॥ २० ॥

Segmented

अतिथीन् पूजयामास यथावत् समुपागतान् एवम् हि सु महान् कालो व्यत्यक्रामत् स तस्य वै

Analysis

Word Lemma Parse
अतिथीन् अतिथि pos=n,g=m,c=2,n=p
पूजयामास पूजय् pos=v,p=3,n=s,l=lit
यथावत् यथावत् pos=i
समुपागतान् समुपागम् pos=va,g=m,c=2,n=p,f=part
एवम् एवम् pos=i
हि हि pos=i
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
कालो काल pos=n,g=m,c=1,n=s
व्यत्यक्रामत् व्यतिक्रम् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वै वै pos=i