Original

संकल्पनियमोपेतः फलाहारो जितेन्द्रियः ।नित्यं संनिहिताभिश्च ओषधीभिः फलैस्तथा ॥ १९ ॥

Segmented

संकल्प-नियम-उपेतः फल-आहारः जित-इन्द्रियः नित्यम् संनिहिताभिः च ओषधीभिः फलैः तथा

Analysis

Word Lemma Parse
संकल्प संकल्प pos=n,comp=y
नियम नियम pos=n,comp=y
उपेतः उपे pos=va,g=m,c=1,n=s,f=part
फल फल pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
जित जि pos=va,comp=y,f=part
इन्द्रियः इन्द्रिय pos=n,g=m,c=1,n=s
नित्यम् नित्यम् pos=i
संनिहिताभिः संनिधा pos=va,g=f,c=3,n=p,f=part
pos=i
ओषधीभिः ओषधी pos=n,g=f,c=3,n=p
फलैः फल pos=n,g=n,c=3,n=p
तथा तथा pos=i