Original

गत्वाश्रमपदाद्दूरमुटजं कृतवांस्तु सः ।तत्र वेदिं च भूमिं च देवतायतनानि च ।निवेश्य भरतश्रेष्ठ नियमस्थोऽभवत्सुखम् ॥ १७ ॥

Segmented

गत्वा आश्रम-पदात् दूरम् उटजम् कृतः तु सः तत्र वेदिम् च भूमिम् च देवतायतनानि च निवेश्य भरत-श्रेष्ठ नियम-स्थः ऽभवत् सुखम्

Analysis

Word Lemma Parse
गत्वा गम् pos=vi
आश्रम आश्रम pos=n,comp=y
पदात् पद pos=n,g=n,c=5,n=s
दूरम् दूरम् pos=i
उटजम् उटज pos=n,g=n,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
सः तद् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
वेदिम् वेदि pos=n,g=f,c=2,n=s
pos=i
भूमिम् भूमि pos=n,g=f,c=2,n=s
pos=i
देवतायतनानि देवतायतन pos=n,g=n,c=2,n=p
pos=i
निवेश्य निवेशय् pos=vi
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
नियम नियम pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
सुखम् सुखम् pos=i