Original

भीष्म उवाच ।एवमुक्तस्तु मुनिना स शूद्रोऽचिन्तयन्नृप ।कथमत्र मया कार्यं श्रद्धा धर्मे परा च मे ।विज्ञातमेवं भवतु करिष्ये प्रियमात्मनः ॥ १६ ॥

Segmented

भीष्म उवाच एवम् उक्तवान् तु मुनिना स शूद्रो अचिन्तयत् नृप कथम् अत्र मया कार्यम् श्रद्धा धर्मे परा च मे विज्ञातम् एवम् भवतु करिष्ये प्रियम् आत्मनः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
मुनिना मुनि pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
शूद्रो शूद्र pos=n,g=m,c=1,n=s
अचिन्तयत् चिन्तय् pos=v,p=3,n=s,l=lan
नृप नृप pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
अत्र अत्र pos=i
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
परा पर pos=n,g=f,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
विज्ञातम् विज्ञा pos=va,g=n,c=1,n=s,f=part
एवम् एवम् pos=i
भवतु भू pos=v,p=3,n=s,l=lot
करिष्ये कृ pos=v,p=1,n=s,l=lrt
प्रियम् प्रिय pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s