Original

कुलपतिरुवाच ।न शक्यमिह शूद्रेण लिङ्गमाश्रित्य वर्तितुम् ।आस्यतां यदि ते बुद्धिः शुश्रूषानिरतो भव ॥ १५ ॥

Segmented

कुल-पतिः उवाच न शक्यम् इह शूद्रेण लिङ्गम् आश्रित्य वर्तितुम् आस्यताम् यदि ते बुद्धिः शुश्रूषा-निरतः भव

Analysis

Word Lemma Parse
कुल कुल pos=n,comp=y
पतिः पति pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
इह इह pos=i
शूद्रेण शूद्र pos=n,g=m,c=3,n=s
लिङ्गम् लिङ्ग pos=n,g=n,c=2,n=s
आश्रित्य आश्रि pos=vi
वर्तितुम् वृत् pos=vi
आस्यताम् आस् pos=v,p=3,n=s,l=lot
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
शुश्रूषा शुश्रूषा pos=n,comp=y
निरतः निरम् pos=va,g=m,c=1,n=s,f=part
भव भू pos=v,p=2,n=s,l=lot