Original

भवत्प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ ।तन्मां त्वं भगवन्वक्तुं प्रव्राजयितुमर्हसि ॥ १३ ॥

Segmented

भवत्-प्रसादात् इच्छामि धर्मम् चर्तुम् द्विजर्षभ तत् माम् त्वम् भगवन् वक्तुम् प्रव्राजयितुम् अर्हसि

Analysis

Word Lemma Parse
भवत् भवत् pos=a,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
धर्मम् धर्म pos=n,g=m,c=2,n=s
चर्तुम् चर् pos=vi
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
वक्तुम् वच् pos=vi
प्रव्राजयितुम् प्रव्राजय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat