Original

अथास्य बुद्धिरभवत्तपस्ये भरतर्षभ ।ततोऽब्रवीत्कुलपतिं पादौ संगृह्य भारत ॥ १२ ॥

Segmented

अथ अस्य बुद्धिः अभवत् तपस्ये भरत-ऋषभ ततो ऽब्रवीत् कुल-पतिम् पादौ संगृह्य भारत

Analysis

Word Lemma Parse
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तपस्ये तपस्य pos=n,g=n,c=7,n=s
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
ततो ततस् pos=i
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
कुल कुल pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
पादौ पाद pos=n,g=m,c=2,n=d
संगृह्य संग्रह् pos=vi
भारत भारत pos=n,g=m,c=8,n=s