Original

तांस्तु दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः ।वहतो विविधा दीक्षाः संप्रहृष्यत भारत ॥ ११ ॥

Segmented

तान् तु दृष्ट्वा मुनि-गणान् देव-कल्पान् महा-ओजस् वहतो विविधा दीक्षाः सम्प्रहृष्यत भारत

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
दृष्ट्वा दृश् pos=vi
मुनि मुनि pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
देव देव pos=n,comp=y
कल्पान् कल्प pos=a,g=m,c=2,n=p
महा महत् pos=a,comp=y
ओजस् ओजस् pos=n,g=m,c=2,n=p
वहतो वह् pos=va,g=m,c=2,n=p,f=part
विविधा विविध pos=a,g=f,c=2,n=p
दीक्षाः दीक्षा pos=n,g=f,c=2,n=p
सम्प्रहृष्यत सम्प्रहृष् pos=v,p=3,n=s,l=lan
भारत भारत pos=n,g=m,c=8,n=s