Original

तत्र कश्चित्समुत्साहं कृत्वा शूद्रो दयान्वितः ।आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥ १० ॥

Segmented

तत्र कश्चित् समुत्साहम् कृत्वा शूद्रो दया-अन्वितः आगतो हि आश्रम-पदम् पूजितः च तपस्विभिः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
समुत्साहम् समुत्साह pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
शूद्रो शूद्र pos=n,g=m,c=1,n=s
दया दया pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
आगतो आगम् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=2,n=s
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
pos=i
तपस्विभिः तपस्विन् pos=n,g=m,c=3,n=p