Original

युधिष्ठिर उवाच ।मित्रसौहृदभावेन उपदेशं करोति यः ।जात्यावरस्य राजर्षे दोषस्तस्य भवेन्न वा ॥ १ ॥

Segmented

युधिष्ठिर उवाच मित्र-सौहृद-भावेन उपदेशम् करोति यः जात्या अवरस्य राजर्षे दोषः तस्य भवेत् न वा

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मित्र मित्र pos=n,comp=y
सौहृद सौहृद pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
उपदेशम् उपदेश pos=n,g=m,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
यः यद् pos=n,g=m,c=1,n=s
जात्या जाति pos=n,g=f,c=3,n=s
अवरस्य अवर pos=a,g=m,c=6,n=s
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
दोषः दोष pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin
pos=i
वा वा pos=i