Original

प्रभावकालावधिकौ यदा मन्येत चात्मनः ।तदा लिप्सेत मेधावी परभूमिं धनान्युत ॥ ६ ॥

Segmented

प्रभाव-कालौ अधिकौ यदा मन्येत च आत्मनः तदा लिप्सेत मेधावी पर-भूमिम् धनानि उत

Analysis

Word Lemma Parse
प्रभाव प्रभाव pos=n,comp=y
कालौ काल pos=n,g=m,c=2,n=d
अधिकौ अधिक pos=a,g=m,c=2,n=d
यदा यदा pos=i
मन्येत मन् pos=v,p=3,n=s,l=vidhilin
pos=i
आत्मनः आत्मन् pos=n,g=m,c=5,n=s
तदा तदा pos=i
लिप्सेत लिप्स् pos=v,p=3,n=s,l=vidhilin
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
पर पर pos=n,comp=y
भूमिम् भूमि pos=n,g=f,c=2,n=s
धनानि धन pos=n,g=n,c=2,n=p
उत उत pos=i