Original

अप्रियं यस्य कुर्वीत भूयस्तस्य प्रियं चरेत् ।नचिरेण प्रियः स स्याद्योऽप्रियः प्रियमाचरेत् ॥ ८ ॥

Segmented

अप्रियम् यस्य कुर्वीत भूयस् तस्य प्रियम् चरेत् नचिरेण प्रियः स स्याद् यो ऽप्रियः प्रियम् आचरेत्

Analysis

Word Lemma Parse
अप्रियम् अप्रिय pos=a,g=n,c=2,n=s
यस्य यद् pos=n,g=m,c=6,n=s
कुर्वीत कृ pos=v,p=3,n=s,l=vidhilin
भूयस् भूयस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
प्रियम् प्रिय pos=n,g=n,c=2,n=s
चरेत् चर् pos=v,p=3,n=s,l=vidhilin
नचिरेण नचिरेण pos=i
प्रियः प्रिय pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
यो यद् pos=n,g=m,c=1,n=s
ऽप्रियः अप्रिय pos=a,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
आचरेत् आचर् pos=v,p=3,n=s,l=vidhilin