Original

शक्तः स्यात्सुमुखो राजा कुर्यात्कारुण्यमापदि ।प्रियो भवति भूतानां न च विभ्रश्यते श्रियः ॥ ७ ॥

Segmented

शक्तः स्यात् सु मुखः राजा कुर्यात् कारुण्यम् आपदि प्रियो भवति भूतानाम् न च विभ्रश्यते श्रियः

Analysis

Word Lemma Parse
शक्तः शक् pos=va,g=m,c=1,n=s,f=part
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
सु सु pos=i
मुखः मुख pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कुर्यात् कृ pos=v,p=3,n=s,l=vidhilin
कारुण्यम् कारुण्य pos=n,g=n,c=2,n=s
आपदि आपद् pos=n,g=f,c=7,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
भूतानाम् भूत pos=n,g=n,c=6,n=p
pos=i
pos=i
विभ्रश्यते विभ्रंश् pos=v,p=3,n=s,l=lat
श्रियः श्री pos=n,g=f,c=5,n=s