Original

द्विषन्तं कृतकर्माणं गृहीत्वा नृपती रणे ।यो न मानयते द्वेषात्क्षत्रधर्मादपैति सः ॥ ६ ॥

Segmented

द्विषन्तम् कृत-कर्माणम् गृहीत्वा नृपती रणे यो न मानयते द्वेषात् क्षत्र-धर्मतः अपैति सः

Analysis

Word Lemma Parse
द्विषन्तम् द्विष् pos=va,g=m,c=2,n=s,f=part
कृत कृ pos=va,comp=y,f=part
कर्माणम् कर्मन् pos=n,g=m,c=2,n=s
गृहीत्वा ग्रह् pos=vi
नृपती नृपति pos=n,g=m,c=1,n=s
रणे रण pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
pos=i
मानयते मानय् pos=v,p=3,n=s,l=lat
द्वेषात् द्वेष pos=n,g=m,c=5,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s
अपैति अपे pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s