Original

योऽत्यन्ताचरितां वृत्तिं क्षत्रियो नानुवर्तते ।जितानामजितानां च क्षत्रधर्मादपैति सः ॥ ५ ॥

Segmented

यो अत्यन्त-आचरिताम् वृत्तिम् क्षत्रियो न अनुवर्तते जितानाम् अजितानाम् च क्षत्र-धर्मतः अपैति सः

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
अत्यन्त अत्यन्त pos=a,comp=y
आचरिताम् आचर् pos=va,g=f,c=2,n=s,f=part
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
pos=i
अनुवर्तते अनुवृत् pos=v,p=3,n=s,l=lat
जितानाम् जि pos=va,g=m,c=6,n=p,f=part
अजितानाम् अजित pos=a,g=m,c=6,n=p
pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s
अपैति अपे pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s