Original

एतां राजोपनिषदं ययातिः स्माह नाहुषः ।मनुष्यविजये युक्तो हन्ति शत्रूननुत्तमान् ॥ ३८ ॥

Segmented

एताम् राज-उपनिषदम् ययातिः स्म आह नाहुषः मनुष्य-विजये युक्तो हन्ति शत्रून् अनुत्तमान्

Analysis

Word Lemma Parse
एताम् एतद् pos=n,g=f,c=2,n=s
राज राजन् pos=n,comp=y
उपनिषदम् उपनिषद् pos=n,g=f,c=2,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
स्म स्म pos=i
आह अह् pos=v,p=3,n=s,l=lit
नाहुषः नाहुष pos=n,g=m,c=1,n=s
मनुष्य मनुष्य pos=n,comp=y
विजये विजय pos=n,g=m,c=7,n=s
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
हन्ति हन् pos=v,p=3,n=s,l=lat
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अनुत्तमान् अनुत्तम pos=a,g=m,c=2,n=p