Original

अपि सर्वैर्गुणैर्युक्तं भर्तारं प्रियवादिनम् ।अभिद्रुह्यति पापात्मा तस्माद्धि विभिषेज्जनात् ॥ ३७ ॥

Segmented

अपि सर्वैः गुणैः युक्तम् भर्तारम् प्रिय-वादिनम् अभिद्रुह्यति पाप-आत्मा तस्मात् हि विभिषेज्

Analysis

Word Lemma Parse
अपि अपि pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
प्रिय प्रिय pos=a,comp=y
वादिनम् वादिन् pos=a,g=m,c=2,n=s
अभिद्रुह्यति अभिद्रुह् pos=v,p=3,n=s,l=lat
पाप पाप pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तस्मात् तस्मात् pos=i
हि हि pos=i
विभिषेज् जन pos=n,g=m,c=5,n=s