Original

के मानुरक्ता राजानः के भयात्समुपाश्रिताः ।मध्यस्थदोषाः के चैषामिति नित्यं विचिन्तयेत् ॥ ३५ ॥

Segmented

के माम् अनुरक्ताः राजानः के भयात् समुपाश्रिताः मध्यस्थ-दोषाः के च एषाम् इति नित्यम् विचिन्तयेत्

Analysis

Word Lemma Parse
के pos=n,g=m,c=1,n=p
माम् मद् pos=n,g=,c=2,n=s
अनुरक्ताः अनुरञ्ज् pos=va,g=m,c=1,n=p,f=part
राजानः राजन् pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
भयात् भय pos=n,g=n,c=5,n=s
समुपाश्रिताः समुपाश्रि pos=va,g=m,c=1,n=p,f=part
मध्यस्थ मध्यस्थ pos=a,comp=y
दोषाः दोष pos=n,g=m,c=1,n=p
के pos=n,g=m,c=1,n=p
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
इति इति pos=i
नित्यम् नित्यम् pos=i
विचिन्तयेत् विचिन्तय् pos=v,p=3,n=s,l=vidhilin