Original

नाकाले प्रणयेदर्थान्नाप्रिये जातु संज्वरेत् ।प्रिये नातिभृशं हृष्येद्युज्येतारोग्यकर्मणि ॥ ३४ ॥

Segmented

न अकाले प्रणयेद् अर्थान् न अप्रिये जातु संज्वरेत् प्रिये न अति भृशम् हृष्येद् युज्येत् आरोग्य-कर्मणि

Analysis

Word Lemma Parse
pos=i
अकाले अकाल pos=n,g=m,c=7,n=s
प्रणयेद् प्रणी pos=v,p=3,n=s,l=vidhilin
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
अप्रिये अप्रिय pos=a,g=n,c=7,n=s
जातु जातु pos=i
संज्वरेत् संज्वर् pos=v,p=3,n=s,l=vidhilin
प्रिये प्रिय pos=a,g=n,c=7,n=s
pos=i
अति अति pos=i
भृशम् भृशम् pos=i
हृष्येद् हृष् pos=v,p=3,n=s,l=vidhilin
युज्येत् युज् pos=v,p=3,n=s,l=vidhilin
आरोग्य आरोग्य pos=n,comp=y
कर्मणि कर्मन् pos=n,g=n,c=7,n=s