Original

यः कल्याणगुणाञ्ज्ञातीन्द्वेषान्नैवाभिमन्यते ।अदृढात्मा दृढक्रोधो नास्यार्थो रमतेऽन्तिके ॥ ३२ ॥

Segmented

यः कल्याण-गुणान् ज्ञातीन् द्वेषात् न एव अभिमन्यते अदृढ-आत्मा दृढ-क्रोधः न अस्य अर्थः रमते ऽन्तिके

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
कल्याण कल्याण pos=a,comp=y
गुणान् गुण pos=n,g=m,c=2,n=p
ज्ञातीन् ज्ञाति pos=n,g=m,c=2,n=p
द्वेषात् द्वेष pos=n,g=m,c=5,n=s
pos=i
एव एव pos=i
अभिमन्यते अभिमन् pos=v,p=3,n=s,l=lat
अदृढ अदृढ pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
दृढ दृढ pos=a,comp=y
क्रोधः क्रोध pos=n,g=m,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अर्थः अर्थ pos=n,g=m,c=1,n=s
रमते रम् pos=v,p=3,n=s,l=lat
ऽन्तिके अन्तिक pos=n,g=n,c=7,n=s