Original

अग्राम्यचरितां बुद्धिमत्यन्तं यो न बुध्यते ।जितानामजितानां च क्षत्रधर्मादपैति सः ॥ ३० ॥

Segmented

अग्राम्य-चरिताम् बुद्धिम् अत्यन्तम् यो न बुध्यते जितानाम् अजितानाम् च क्षत्र-धर्मतः अपैति सः

Analysis

Word Lemma Parse
अग्राम्य अग्राम्य pos=a,comp=y
चरिताम् चरित pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
अत्यन्तम् अत्यन्तम् pos=i
यो यद् pos=n,g=m,c=1,n=s
pos=i
बुध्यते बुध् pos=v,p=3,n=s,l=lat
जितानाम् जि pos=va,g=m,c=6,n=p,f=part
अजितानाम् अजित pos=a,g=m,c=6,n=p
pos=i
क्षत्र क्षत्र pos=n,comp=y
धर्मतः धर्म pos=n,g=m,c=5,n=s
अपैति अपे pos=v,p=3,n=s,l=lat
सः तद् pos=n,g=m,c=1,n=s