Original

यद्वृत्तिमुपजीवन्ति प्रकृतिस्थस्य मानवाः ।तदेव विषमस्थस्य स्वजनोऽपि न मृष्यते ॥ ३ ॥

Segmented

यद् वृत्तिम् उपजीवन्ति प्रकृति-स्थस्य मानवाः तद् एव विषम-स्थस्य स्व-जनः ऽपि न मृष्यते

Analysis

Word Lemma Parse
यद् यत् pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
उपजीवन्ति उपजीव् pos=v,p=3,n=p,l=lat
प्रकृति प्रकृति pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
मानवाः मानव pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
एव एव pos=i
विषम विषम pos=n,comp=y
स्थस्य स्थ pos=a,g=m,c=6,n=s
स्व स्व pos=a,comp=y
जनः जन pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
pos=i
मृष्यते मृष् pos=v,p=3,n=s,l=lat