Original

यस्तु निःश्रेयसं ज्ञात्वा ज्ञानं तत्प्रतिपद्यते ।आत्मनो मतमुत्सृज्य तं लोकोऽनुविधीयते ॥ २८ ॥

Segmented

यः तु निःश्रेयसम् ज्ञात्वा ज्ञानम् तत् प्रतिपद्यते आत्मनो मतम् उत्सृज्य तम् लोको ऽनुविधीयते

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
निःश्रेयसम् निःश्रेयस pos=n,g=n,c=2,n=s
ज्ञात्वा ज्ञा pos=vi
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रतिपद्यते प्रतिपद् pos=v,p=3,n=s,l=lat
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
लोको लोक pos=n,g=m,c=1,n=s
ऽनुविधीयते अनुविधा pos=v,p=3,n=s,l=lat