Original

नैतान्येकेन शक्यानि सातत्येनान्ववेक्षितुम् ।एतेष्वाप्तान्प्रतिष्ठाप्य राजा भुङ्क्ते महीं चिरम् ॥ २६ ॥

Segmented

न एतानि एकेन शक्यानि सातत्येन अन्ववेक्ः एतेषु आप्तान् प्रतिष्ठाप्य राजा भुङ्क्ते महीम् चिरम्

Analysis

Word Lemma Parse
pos=i
एतानि एतद् pos=n,g=n,c=1,n=p
एकेन एक pos=n,g=m,c=3,n=s
शक्यानि शक्य pos=a,g=n,c=1,n=p
सातत्येन सातत्य pos=n,g=n,c=3,n=s
अन्ववेक्ः अन्ववेक्ष् pos=vi
एतेषु एतद् pos=n,g=n,c=7,n=p
आप्तान् आप्त pos=a,g=m,c=2,n=p
प्रतिष्ठाप्य प्रतिष्ठापय् pos=vi
राजा राजन् pos=n,g=m,c=1,n=s
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
महीम् मही pos=n,g=f,c=2,n=s
चिरम् चिरम् pos=i