Original

रक्षाधिकरणं युद्धं तथा धर्मानुशासनम् ।मन्त्रचिन्त्यं सुखं काले पञ्चभिर्वर्धते मही ॥ २४ ॥

Segmented

रक्षा-अधिकरणम् युद्धम् तथा धर्म-अनुशासनम् मन्त्र-चिन्त्यम् सुखम् काले पञ्चभिः वर्धते मही

Analysis

Word Lemma Parse
रक्षा रक्षा pos=n,comp=y
अधिकरणम् अधिकरण pos=n,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
तथा तथा pos=i
धर्म धर्म pos=n,comp=y
अनुशासनम् अनुशासन pos=n,g=n,c=1,n=s
मन्त्र मन्त्र pos=n,comp=y
चिन्त्यम् चिन्तय् pos=va,g=n,c=1,n=s,f=krtya
सुखम् सुख pos=n,g=n,c=1,n=s
काले काल pos=n,g=m,c=7,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
वर्धते वृध् pos=v,p=3,n=s,l=lat
मही मही pos=n,g=f,c=1,n=s