Original

विक्रमेण महीं लब्ध्वा प्रजा धर्मेण पालयन् ।आहवे निधनं कुर्याद्राजा धर्मपरायणः ॥ २२ ॥

Segmented

विक्रमेण महीम् लब्ध्वा प्रजा धर्मेण पालयन् आहवे निधनम् कुर्याद् राजा धर्म-परायणः

Analysis

Word Lemma Parse
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
महीम् मही pos=n,g=f,c=2,n=s
लब्ध्वा लभ् pos=vi
प्रजा प्रजा pos=n,g=f,c=2,n=p
धर्मेण धर्म pos=n,g=m,c=3,n=s
पालयन् पालय् pos=va,g=m,c=1,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
कुर्याद् कृ pos=v,p=3,n=s,l=vidhilin
राजा राजन् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
परायणः परायण pos=n,g=m,c=1,n=s