Original

एवमेव गुणैर्युक्तो यो न रज्यति भूमिपम् ।भर्तुरर्थेष्वसूयन्तं न तं युञ्जीत कर्मणि ॥ १५ ॥

Segmented

एवम् एव गुणैः युक्तो यो न रज्यति भूमिपम् भर्तुः अर्थेषु असूय् न तम् युञ्जीत कर्मणि

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एव एव pos=i
गुणैः गुण pos=n,g=m,c=3,n=p
युक्तो युज् pos=va,g=m,c=1,n=s,f=part
यो यद् pos=n,g=m,c=1,n=s
pos=i
रज्यति रञ्ज् pos=v,p=3,n=s,l=lat
भूमिपम् भूमिप pos=n,g=m,c=2,n=s
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
अर्थेषु अर्थ pos=n,g=m,c=7,n=p
असूय् असूय् pos=va,g=m,c=2,n=s,f=part
pos=i
तम् तद् pos=n,g=m,c=2,n=s
युञ्जीत युज् pos=v,p=3,n=s,l=vidhilin
कर्मणि कर्मन् pos=n,g=n,c=7,n=s