Original

अप्रकीर्णेन्द्रियं प्राज्ञमत्यन्तानुगतं शुचिम् ।शक्तं चैवानुरक्तं च युञ्ज्यान्महति कर्मणि ॥ १४ ॥

Segmented

अप्रकीर्ण-इन्द्रियम् प्राज्ञम् अत्यन्त-अनुगतम् शुचिम् शक्तम् च एव अनुरक्तम् च युञ्ज्यात् महति कर्मणि

Analysis

Word Lemma Parse
अप्रकीर्ण अप्रकीर्ण pos=a,comp=y
इन्द्रियम् इन्द्रिय pos=n,g=m,c=2,n=s
प्राज्ञम् प्राज्ञ pos=a,g=m,c=2,n=s
अत्यन्त अत्यन्त pos=a,comp=y
अनुगतम् अनुगम् pos=va,g=m,c=2,n=s,f=part
शुचिम् शुचि pos=a,g=m,c=2,n=s
शक्तम् शक् pos=va,g=m,c=2,n=s,f=part
pos=i
एव एव pos=i
अनुरक्तम् अनुरञ्ज् pos=va,g=m,c=2,n=s,f=part
pos=i
युञ्ज्यात् युज् pos=v,p=3,n=s,l=vidhilin
महति महत् pos=a,g=n,c=7,n=s
कर्मणि कर्मन् pos=n,g=n,c=7,n=s