Original

निवृत्तं प्रतिकूलेभ्यो वर्तमानमनुप्रिये ।भक्तं भजेत नृपतिस्तद्वै वृत्तं सतामिह ॥ १३ ॥

Segmented

निवृत्तम् प्रतिकूलेभ्यो वर्तमानम् अनुप्रिये भक्तम् भजेत नृपतिः तत् वै वृत्तम् सताम् इह

Analysis

Word Lemma Parse
निवृत्तम् निवृत् pos=va,g=m,c=2,n=s,f=part
प्रतिकूलेभ्यो प्रतिकूल pos=a,g=n,c=5,n=p
वर्तमानम् वृत् pos=va,g=m,c=2,n=s,f=part
अनुप्रिये अनुप्रिय pos=a,g=n,c=7,n=s
भक्तम् भक्त pos=a,g=m,c=2,n=s
भजेत भज् pos=v,p=3,n=s,l=vidhilin
नृपतिः नृपति pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
वृत्तम् वृत्त pos=n,g=n,c=1,n=s
सताम् सत् pos=a,g=m,c=6,n=p
इह इह pos=i