Original

यः प्रियं कुरुते नित्यं गुणतो वसुधाधिपः ।तस्य कर्माणि सिध्यन्ति न च संत्यज्यते श्रिया ॥ १२ ॥

Segmented

यः प्रियम् कुरुते नित्यम् गुणतो वसुधाधिपः तस्य कर्माणि सिध्यन्ति न च संत्यज्यते श्रिया

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
प्रियम् प्रिय pos=a,g=n,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
नित्यम् नित्यम् pos=i
गुणतो गुण pos=n,g=m,c=5,n=s
वसुधाधिपः वसुधाधिप pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कर्माणि कर्मन् pos=n,g=n,c=1,n=p
सिध्यन्ति सिध् pos=v,p=3,n=p,l=lat
pos=i
pos=i
संत्यज्यते संत्यज् pos=v,p=3,n=s,l=lat
श्रिया श्री pos=n,g=f,c=3,n=s