Original

प्रिये नातिभृशं हृष्येदप्रिये न च संज्वरेत् ।न मुह्येदर्थकृच्छ्रेषु प्रजाहितमनुस्मरन् ॥ ११ ॥

Segmented

प्रिये न अति भृशम् हृष्येद् अप्रिये न च संज्वरेत् न मुह्येद् अर्थ-कृच्छ्रेषु प्रजा-हितम् अनुस्मरन्

Analysis

Word Lemma Parse
प्रिये प्रिय pos=a,g=n,c=7,n=s
pos=i
अति अति pos=i
भृशम् भृशम् pos=i
हृष्येद् हृष् pos=v,p=3,n=s,l=vidhilin
अप्रिये अप्रिय pos=a,g=n,c=7,n=s
pos=i
pos=i
संज्वरेत् संज्वर् pos=v,p=3,n=s,l=vidhilin
pos=i
मुह्येद् मुह् pos=v,p=3,n=s,l=vidhilin
अर्थ अर्थ pos=n,comp=y
कृच्छ्रेषु कृच्छ्र pos=n,g=n,c=7,n=p
प्रजा प्रजा pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part